Original

तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः ।भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका ॥ ७ ॥

Segmented

तिस्रः कन्या भवन्ती अन्या यासाम् स भरतः पतिः भरतस् तु सुतस् तस्य भरती एका च पुत्रिका

Analysis

Word Lemma Parse
तिस्रः त्रि pos=n,g=f,c=1,n=p
कन्या कन्या pos=n,g=f,c=1,n=s
भवन्ती भू pos=va,g=f,c=1,n=s,f=part
अन्या अन्य pos=n,g=f,c=1,n=s
यासाम् यद् pos=n,g=f,c=6,n=p
तद् pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
भरतस् भरत pos=n,g=m,c=1,n=s
तु तु pos=i
सुतस् सुत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भरती भरती pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
pos=i
पुत्रिका पुत्रिका pos=n,g=f,c=1,n=s