Original

पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम् ।भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः ॥ ६ ॥

Segmented

पौर्णमास्येषु सर्वेषु हविषा आज्यम् स्रू उद्यतम् भरतो नामतः सो ऽग्निः द्वितीयः शंयुतः सुतः

Analysis

Word Lemma Parse
पौर्णमास्येषु पौर्णमास्य pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
हविषा हविस् pos=n,g=n,c=3,n=s
आज्यम् आज्य pos=n,g=n,c=1,n=s
स्रू स्रू pos=n,g=f,c=3,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
नामतः नामन् pos=n,g=n,c=5,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
शंयुतः शंयु pos=a,g=,c=5,n=s
सुतः सुत pos=n,g=m,c=1,n=s