Original

प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे ।अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥ ५ ॥

Segmented

प्रथमेन आज्य-भागेन पूज्यते यो ऽग्निः अध्वरे अग्निस् तस्य भरद्वाजः प्रथमः पुत्र उच्यते

Analysis

Word Lemma Parse
प्रथमेन प्रथम pos=a,g=m,c=3,n=s
आज्य आज्य pos=n,comp=y
भागेन भाग pos=n,g=m,c=3,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
अध्वरे अध्वर pos=n,g=m,c=7,n=s
अग्निस् अग्नि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat