Original

शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा ।अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥ ४ ॥

Segmented

शंयोः अप्रतिमा भार्या सत्या सत्या च धर्म-जा अग्निस् तस्य सुतो दीप्तस् तिस्रः कन्याः च सुव्रताः

Analysis

Word Lemma Parse
शंयोः शंयु pos=a,g=m,c=6,n=s
अप्रतिमा अप्रतिम pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सत्या सत्या pos=n,g=f,c=1,n=s
सत्या सत्या pos=n,g=f,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
जा pos=a,g=f,c=1,n=s
अग्निस् अग्नि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
दीप्तस् दीप् pos=va,g=m,c=1,n=s,f=part
तिस्रः त्रि pos=n,g=f,c=1,n=p
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
सुव्रताः सुव्रत pos=a,g=f,c=1,n=p