Original

चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः ।दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् ॥ ३ ॥

Segmented

चातुर्मास्येषु यस्य इष्ट्याम् अश्वमेधे ऽग्रजः पशुः दीप्तो ज्वालैः अनेक-आभैः अग्निः एको ऽथ वीर्यवान्

Analysis

Word Lemma Parse
चातुर्मास्येषु चातुर्मास्य pos=n,g=n,c=7,n=p
यस्य यद् pos=n,g=m,c=6,n=s
इष्ट्याम् इष्टि pos=n,g=f,c=7,n=s
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
ऽग्रजः अग्रज pos=n,g=m,c=1,n=s
पशुः पशु pos=n,g=m,c=1,n=s
दीप्तो दीप् pos=va,g=m,c=1,n=s,f=part
ज्वालैः ज्वाल pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s