Original

उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः ।महावाचं त्वजनयत्सकामाश्वं हि यं विदुः ॥ २५ ॥

Segmented

उक्थो नाम महाभाग त्रिभिः उक्थैः अभिष्टुतः महा-वाचम् तु अजनयत् स काम-अश्वम् हि यम् विदुः

Analysis

Word Lemma Parse
उक्थो उक्थ pos=n,g=m,c=1,n=s
नाम नाम pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
उक्थैः उक्थ pos=n,g=m,c=3,n=p
अभिष्टुतः अभिष्टु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वाचम् वाच् pos=n,g=f,c=2,n=s
तु तु pos=i
अजनयत् जनय् pos=v,p=3,n=s,l=lan
pos=i
काम काम pos=n,comp=y
अश्वम् अश्व pos=n,g=m,c=2,n=s
हि हि pos=i
यम् यद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit