Original

संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः ।समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥ २४ ॥

Segmented

संहर्षाद् धारयन् क्रोधम् धन्वी स्रग्वी रथे स्थितः समरे नाशयेत् शत्रून् अमोघो नाम पावकः

Analysis

Word Lemma Parse
संहर्षाद् संहर्ष pos=n,g=m,c=5,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
धन्वी धन्विन् pos=a,g=m,c=1,n=s
स्रग्वी स्रग्विन् pos=a,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
नाशयेत् नाशय् pos=v,p=3,n=s,l=vidhilin
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अमोघो अमोघ pos=n,g=m,c=1,n=s
नाम नाम pos=i
पावकः पावक pos=n,g=m,c=1,n=s