Original

त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन ।अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥ २३ ॥

Segmented

त्रिदिवे यस्य सदृशो न अस्ति रूपेण कश्चन अतुल्य-त्वात् कृतो देवैः नाम्ना कामस् तु पावकः

Analysis

Word Lemma Parse
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
रूपेण रूप pos=n,g=n,c=3,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
अतुल्य अतुल्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
नाम्ना नामन् pos=n,g=n,c=3,n=s
कामस् काम pos=n,g=m,c=1,n=s
तु तु pos=i
पावकः पावक pos=n,g=m,c=1,n=s