Original

यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः ।क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ।स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति ॥ २२ ॥

Segmented

यः प्रशान्तेषु भूतेषु मन्युः भवति पावकः क्रोधस्य तु रसो जज्ञे च अथ चाथ स्वाहा इति दारुणा क्रूरा सर्व-भूतेषु तिष्ठति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्रशान्तेषु प्रशम् pos=va,g=n,c=7,n=p,f=part
भूतेषु भूत pos=n,g=n,c=7,n=p
मन्युः मन्यु pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
तु तु pos=i
रसो रस pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
pos=i
अथ अथ pos=i
चाथ पुत्रिका pos=n,g=f,c=1,n=s
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
इति इति pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s
क्रूरा क्रूर pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
तिष्ठति स्था pos=v,p=3,n=s,l=lat