Original

उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते ।ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ॥ २१ ॥

Segmented

उदक्-द्वारम् हविः यस्य गृहे नित्यम् प्रदीयते ततः सु इष्टम् भवेद् आज्यम् स्विष्टकृत् परमः स्मृतः

Analysis

Word Lemma Parse
उदक् उदञ्च् pos=a,comp=y
द्वारम् द्वार pos=n,g=n,c=1,n=s
हविः हविस् pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
सु सु pos=i
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
आज्यम् आज्य pos=n,g=n,c=1,n=s
स्विष्टकृत् स्विष्टकृत् pos=a,g=m,c=1,n=s
परमः परम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part