Original

वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः ।ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः ॥ २० ॥

Segmented

वडवामुखः पिबति अम्भः यो ऽसौ परम-दारुणः ऊर्ध्व-भाज् ऊर्ध्वभाङ् नाम कविः प्राण-आश्रितः तु सः

Analysis

Word Lemma Parse
वडवामुखः वडवामुख pos=n,g=m,c=1,n=s
पिबति पा pos=v,p=3,n=s,l=lat
अम्भः अम्भस् pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
ऊर्ध्वभाङ् ऊर्ध्वभाज् pos=a,g=m,c=1,n=s
नाम नाम pos=i
कविः कवि pos=n,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s