Original

आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते ।सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः ॥ २ ॥

Segmented

आहुतिषु एव यस्य अग्नेः हविषा आज्यम् विधीयते सो ऽग्निः बृहस्पतेः पुत्रः शंयुः नाम महा-प्रभः

Analysis

Word Lemma Parse
आहुतिषु आहुति pos=n,g=f,c=7,n=p
एव एव pos=i
यस्य यद् pos=n,g=m,c=6,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
आज्यम् आज्य pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शंयुः शंयु pos=a,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s