Original

ब्रह्मचारी यतात्मा च सततं विपुलव्रतः ।ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥ १८ ॥

Segmented

ब्रह्मचारी यत-आत्मा च सततम् विपुल-व्रतः ब्राह्मणाः पूजयन्ति एनम् पाकयज्ञेषु पावकम्

Analysis

Word Lemma Parse
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
सततम् सततम् pos=i
विपुल विपुल pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
पाकयज्ञेषु पाकयज्ञ pos=n,g=m,c=7,n=p
पावकम् पावक pos=n,g=m,c=2,n=s