Original

यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति ।तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥ १६ ॥

Segmented

यस् तु विश्वस्य जगतो बुद्धिम् आक्रम्य तिष्ठति तम् प्राहुः अध्यात्म-विदः विश्वजिन् नाम पावकम्

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
विश्वस्य विश्वस् pos=vi
जगतो जगन्त् pos=n,g=n,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आक्रम्य आक्रम् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अध्यात्म अध्यात्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विश्वजिन् विश्वजित् pos=n,g=m,c=1,n=s
नाम नाम pos=i
पावकम् पावक pos=n,g=m,c=2,n=s