Original

अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः ।तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः ॥ १५ ॥

Segmented

अनुकूजन्ति येन इह वेदना-आर्ताः स्वयम् जनाः तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः

Analysis

Word Lemma Parse
अनुकूजन्ति अनुकूज् pos=v,p=3,n=p,l=lat
येन यद् pos=n,g=m,c=3,n=s
इह इह pos=i
वेदना वेदना pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
जनाः जन pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्वनो स्वन pos=n,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
पावकः पावक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रुजस्करः रुजस्कर pos=a,g=m,c=1,n=s