Original

आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् ।अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥ १४ ॥

Segmented

आक्रोशताम् हि भूतानाम् यः करोति हि निष्कृतिम् अग्निः स निष्कृतिः नाम शोभयति अभिसेवितः

Analysis

Word Lemma Parse
आक्रोशताम् आक्रुश् pos=va,g=n,c=6,n=p,f=part
हि हि pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
हि हि pos=i
निष्कृतिम् निष्कृति pos=n,g=f,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निष्कृतिः निष्कृति pos=n,g=m,c=1,n=s
नाम नाम pos=i
शोभयति शोभय् pos=v,p=3,n=s,l=lat
अभिसेवितः अभिसेव् pos=va,g=m,c=1,n=s,f=part