Original

विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् ।विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु ॥ १३ ॥

Segmented

विपाप्मा कलुषैः मुक्तो विशुद्धः च अर्चिषा ज्वलन् विपापो ऽग्निः सुतस् तस्य सत्यः समय-कर्मसु

Analysis

Word Lemma Parse
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
कलुषैः कलुष pos=n,g=n,c=3,n=p
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
विशुद्धः विशुध् pos=va,g=m,c=1,n=s,f=part
pos=i
अर्चिषा अर्चिस् pos=n,g=n,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
विपापो विपाप pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
सुतस् सुत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सत्यः सत्य pos=n,g=m,c=1,n=s
समय समय pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p