Original

यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया ।अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥ १२ ॥

Segmented

यस् तु न च्यवते नित्यम् यशसा वर्चसा श्रिया अग्निः निश्च्यवनो नाम पृथिवीम् स्तौति केवलम्

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
च्यवते च्यु pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
यशसा यशस् pos=n,g=n,c=3,n=s
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
निश्च्यवनो निश्च्यवन pos=n,g=m,c=1,n=s
नाम नाम pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
स्तौति स्तु pos=v,p=3,n=s,l=lat
केवलम् केवल pos=a,g=n,c=2,n=s