Original

सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् ।आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते ॥ ११ ॥

Segmented

सरय्वाम् जनयत् सिद्धिम् भानुम् भाभिः समावृणोत् आग्नेयम् आनयन् नित्यम् आह्वानेषु एष कथ्यते

Analysis

Word Lemma Parse
सरय्वाम् सरयू pos=n,g=f,c=7,n=s
जनयत् जनय् pos=v,p=3,n=s,l=lan
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
भानुम् भानु pos=n,g=m,c=2,n=s
भाभिः भा pos=n,g=f,c=3,n=p
समावृणोत् समावृ pos=v,p=3,n=s,l=lan
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
आनयन् आनी pos=v,p=3,n=s,l=lan
नित्यम् नित्यम् pos=i
आह्वानेषु आह्वान pos=n,g=n,c=7,n=p
एष एतद् pos=n,g=m,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat