Original

हविषा यो द्वितीयेन सोमेन सह युज्यते ।रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥ १० ॥

Segmented

हविषा यो द्वितीयेन सोमेन सह युज्यते रथ-प्रभुः रथ-ध्वानः कुम्भरेताः स उच्यते

Analysis

Word Lemma Parse
हविषा हविस् pos=n,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
द्वितीयेन द्वितीय pos=a,g=n,c=3,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
सह सह pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat
रथ रथ pos=n,comp=y
प्रभुः प्रभु pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
ध्वानः ध्वान pos=n,g=m,c=1,n=s
कुम्भरेताः कुम्भरेतस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat