Original

मार्कण्डेय उवाच ।बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी ।अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच बृहस्पतेः चान्द्रमसी भार्या अभूत् या यशस्विनी अग्नीन् सा अजनयत् पुण्यान् षट् एकाम् च अपि पुत्रिकाम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
चान्द्रमसी चान्द्रमसी pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
या यद् pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
अजनयत् जनय् pos=v,p=3,n=s,l=lan
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
षट् षष् pos=n,g=m,c=2,n=p
एकाम् एक pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
पुत्रिकाम् पुत्रिका pos=n,g=f,c=2,n=s