Original

यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते ।एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् ॥ ८ ॥

Segmented

याम् तु दृष्ट्वा भगवतीम् जनः कुहुकुहायते एकानंशा इति याम् आहुः कुहूम् अङ्गिरसः सुताम्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
भगवतीम् भगवत् pos=a,g=f,c=2,n=s
जनः जन pos=n,g=m,c=1,n=s
कुहुकुहायते कुहुकुहाय् pos=v,p=3,n=s,l=lat
एकानंशा एकानंशा pos=n,g=f,c=1,n=s
इति इति pos=i
याम् यद् pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
कुहूम् कुहू pos=n,g=f,c=2,n=s
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s