Original

महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती ।महामतीति विख्याता सप्तमी कथ्यते सुता ॥ ७ ॥

Segmented

महा-मखेषु आङ्गिरसी दीप्तिमत्सु महामती महामती इति विख्याता सप्तमी कथ्यते सुता

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
मखेषु मख pos=n,g=m,c=7,n=p
आङ्गिरसी आङ्गिरसी pos=n,g=f,c=1,n=s
दीप्तिमत्सु दीप्तिमत् pos=a,g=m,c=7,n=p
महामती महामती pos=n,g=f,c=1,n=s
महामती महामती pos=n,g=f,c=1,n=s
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
सप्तमी सप्तम pos=a,g=f,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
सुता सुता pos=n,g=f,c=1,n=s