Original

यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः ।तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता ॥ ५ ॥

Segmented

याम् कपर्दिन्-सुताम् आहुः दृश्यादृश्या इति देहिनः तनु-त्वात् सा सिनीवाली तृतीया अङ्गिरसः सुता

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
कपर्दिन् कपर्दिन् pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
दृश्यादृश्या दृश्यादृश्या pos=n,g=f,c=1,n=s
इति इति pos=i
देहिनः देहिन् pos=n,g=m,c=1,n=p
तनु तनु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
सिनीवाली सिनीवाली pos=n,g=f,c=1,n=s
तृतीया तृतीय pos=a,g=f,c=1,n=s
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s