Original

भूतानामेव सर्वेषां यस्यां रागस्तदाभवत् ।रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता ॥ ४ ॥

Segmented

भूतानाम् एव सर्वेषाम् यस्याम् रागस् तदा अभवत् रागाद् रागैः इति याम् आहुः द्वितीया अङ्गिरसः सुता

Analysis

Word Lemma Parse
भूतानाम् भूत pos=n,g=n,c=6,n=p
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
यस्याम् यद् pos=n,g=f,c=7,n=s
रागस् राग pos=n,g=m,c=1,n=s
तदा तदा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
रागाद् राग pos=n,g=m,c=5,n=s
रागैः राग pos=n,g=m,c=8,n=s
इति इति pos=i
याम् यद् pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
द्वितीया द्वितीय pos=a,g=f,c=1,n=s
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s