Original

प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् ।देवी भानुमती नाम प्रथमाङ्गिरसः सुता ॥ ३ ॥

Segmented

प्रजासु तासु सर्वासु रूपेण अप्रतिमा अभवत् देवी भानुमती नाम प्रथम-अङ्गिरसः सुता

Analysis

Word Lemma Parse
प्रजासु प्रजा pos=n,g=f,c=7,n=p
तासु तद् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमा अप्रतिम pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
देवी देवी pos=n,g=f,c=1,n=s
भानुमती भानुमती pos=n,g=f,c=1,n=s
नाम नाम pos=i
प्रथम प्रथम pos=a,comp=y
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s