Original

मार्कण्डेय उवाच ।ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह ।तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु ॥ १ ॥

Segmented

मार्कण्डेय उवाच ब्रह्मणो यः तृतीयः तु पुत्रः कुरु-कुल-उद्वहैः तस्य आपव-सुता भार्या प्रजास् तस्य अपि मे शृणु

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
तृतीयः तृतीय pos=a,g=m,c=1,n=s
तु तु pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आपव आपव pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
प्रजास् प्रजा pos=n,g=f,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot