Original

तपश्चरंश्च हुतभुक्संतप्तस्तस्य तेजसा ।भृशं ग्लानश्च तेजस्वी न स किंचित्प्रजज्ञिवान् ॥ ९ ॥

Segmented

तपः चरंः च हुतभुक् संतप्तस् तस्य तेजसा भृशम् ग्लानः च तेजस्वी न स किंचित् प्रजज्ञिवान्

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
चरंः चर् pos=va,g=m,c=1,n=s,f=part
pos=i
हुतभुक् हुतभुज् pos=n,g=m,c=1,n=s
संतप्तस् संतप् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
भृशम् भृशम् pos=i
ग्लानः ग्ला pos=va,g=m,c=1,n=s,f=part
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रजज्ञिवान् प्रजन् pos=va,g=m,c=1,n=s,f=part