Original

मार्कण्डेय उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥ ६ ॥

Segmented

मार्कण्डेय उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् यथा क्रुद्धो हुतवहस् तपस् तप्तुम् वनम् गतः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यथा यथा pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हुतवहस् हुतवह pos=n,g=m,c=1,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तप्तुम् तप् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part