Original

एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन ।कौतूहलसमाविष्टो यथातथ्यं महामुने ॥ ५ ॥

Segmented

एतद् इच्छामि अहम् त्वत्तः श्रोतुम् भार्गव-नन्दन कौतूहल-समाविष्टः यथातथ्यम् महा-मुने

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
श्रोतुम् श्रु pos=vi
भार्गव भार्गव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
कौतूहल कौतूहल pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
यथातथ्यम् यथातथ्यम् pos=i
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s