Original

कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् ।यथा रुद्राच्च संभूतो गङ्गायां कृत्तिकासु च ॥ ४ ॥

Segmented

कुमारः च यथा उत्पन्नः यथा च अग्नेः सुतो ऽभवत् यथा रुद्रात् च सम्भूतो गङ्गायाम् कृत्तिकासु च

Analysis

Word Lemma Parse
कुमारः कुमार pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
pos=i
अग्नेः अग्नि pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
यथा यथा pos=i
रुद्रात् रुद्र pos=n,g=m,c=5,n=s
pos=i
सम्भूतो सम्भू pos=va,g=m,c=1,n=s,f=part
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
कृत्तिकासु कृत्तिका pos=n,g=f,c=7,n=p
pos=i