Original

अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु ।दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ॥ ३ ॥

Segmented

अग्निः यदा तु एकः एव बहुत्वम् च अस्य कर्मसु दृश्यते भगवन् सर्वम् एतद् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
यदा यदा pos=i
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
एव एव pos=i
बहुत्वम् बहुत्व pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi