Original

अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् ।कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह ॥ २० ॥

Segmented

अत्र नानाविधान् अग्नीन् प्रवक्ष्यामि महा-प्रभा कर्मभिः बहुभिः ख्यातान् नानात्वम् ब्राह्मणेषु इह

Analysis

Word Lemma Parse
अत्र अत्र pos=i
नानाविधान् नानाविध pos=a,g=m,c=2,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
ख्यातान् ख्या pos=va,g=m,c=2,n=p,f=part
नानात्वम् नानात्व pos=n,g=n,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
इह इह pos=i