Original

युधिष्ठिर उवाच ।कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा ।नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः ॥ २ ॥

Segmented

युधिष्ठिर उवाच कथम् अग्निः वनम् यातः कथम् च अपि अङ्गिराः पुरा नष्टे ऽग्नौ हव्यम् अवहद् अग्निः भूत्वा महान् ऋषिः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
pos=i
अपि अपि pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
हव्यम् हव्य pos=n,g=n,c=2,n=s
अवहद् वह् pos=v,p=3,n=s,l=lan
अग्निः अग्नि pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s