Original

स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् ।प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा ॥ १९ ॥

Segmented

स तु पृष्टस् तदा देवैस् ततः कारणम् अब्रवीत् प्रत्यगृह्णन् तु देवाः च तद् वचो ऽङ्गिरसस् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
पृष्टस् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
देवैस् देव pos=n,g=m,c=3,n=p
ततः ततस् pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रत्यगृह्णन् प्रतिग्रह् pos=v,p=3,n=p,l=lan
तु तु pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽङ्गिरसस् अङ्गिरस् pos=n,g=m,c=6,n=s
तदा तदा pos=i