Original

ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम् ।उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥ १८ ॥

Segmented

ज्ञात्वा प्रथम-जम् तम् तु वह्नेः आङ्गिरसम् सुतम् उपेत्य देवाः पप्रच्छुः कारणम् तत्र भारत

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
प्रथम प्रथम pos=a,comp=y
जम् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
वह्नेः वह्नि pos=n,g=m,c=6,n=s
आङ्गिरसम् आङ्गिरस pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
देवाः देव pos=n,g=m,c=1,n=p
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
कारणम् कारण pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s