Original

मार्कण्डेय उवाच ।तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत् ।राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥ १७ ॥

Segmented

मार्कण्डेय उवाच तत् श्रुत्वा अङ्गिरसः वाक्यम् जातवेदास् तथा अकरोत् राजन् बृहस्पतिः नाम तस्य अपि अङ्गिरसः सुतः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जातवेदास् जातवेदस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s