Original

अङ्गिरा उवाच ।कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः ।मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥ १६ ॥

Segmented

अङ्गिरा उवाच कुरु पुण्यम् प्रजा-स्वर्ग्यम् भव अग्निः तिमिर-अपहः माम् च देव कुरुष्व अग्ने प्रथमम् पुत्रम् अञ्जसा

Analysis

Word Lemma Parse
अङ्गिरा अङ्गिरस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुरु कृ pos=v,p=2,n=s,l=lot
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
प्रजा प्रजा pos=n,comp=y
स्वर्ग्यम् स्वर्ग्य pos=a,g=n,c=2,n=s
भव भू pos=v,p=2,n=s,l=lot
अग्निः अग्नि pos=n,g=m,c=1,n=s
तिमिर तिमिर pos=n,comp=y
अपहः अपह pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
देव देव pos=n,g=m,c=8,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
अग्ने अग्नि pos=n,g=m,c=8,n=s
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अञ्जसा अञ्जसा pos=i