Original

निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव ।भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ॥ १५ ॥

Segmented

निक्षिपामि अहम् अग्नि-त्वम् त्वम् अग्निः प्रथमो भव भविष्यामि द्वितीयो ऽहम् प्राजापत्यक एव च

Analysis

Word Lemma Parse
निक्षिपामि निक्षिप् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अग्नि अग्नि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रथमो प्रथम pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
भविष्यामि भू pos=v,p=1,n=s,l=lrt
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्राजापत्यक प्राजापत्यक pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i