Original

अग्निरुवाच ।नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः ।भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ १४ ॥

Segmented

अग्निः उवाच नष्ट-कीर्तिः अहम् लोके भवान् जातः हुताशनः भवन्तम् एव ज्ञास्यन्ति पावकम् न तु माम् जनाः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नष्ट नश् pos=va,comp=y,f=part
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
हुताशनः हुताशन pos=n,g=m,c=1,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
एव एव pos=i
ज्ञास्यन्ति ज्ञा pos=v,p=3,n=p,l=lrt
पावकम् पावक pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p