Original

त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः ।स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद ॥ १३ ॥

Segmented

त्वम् अग्ने प्रथमः सृष्टो ब्रह्मणा तिमिर-अपहः स्व-स्थानम् प्रतिपद्यस्व शीघ्रम् एव तमोनुद

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अग्ने अग्नि pos=n,g=m,c=8,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
तिमिर तिमिर pos=n,comp=y
अपहः अपह pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
एव एव pos=i
तमोनुद तमोनुद pos=n,g=m,c=8,n=s