Original

सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ।शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ।विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥ १२ ॥

Segmented

सः उपासर्पत् शनैस् भीतस् तम् उवाच तदा अङ्गिराः शीघ्रम् एव भवस्व अग्निः त्वम् पुनः लोक-भावनः विज्ञातः च असि लोकेषु त्रिषु संस्थान-चारिन्

Analysis

Word Lemma Parse
सः तद् pos=n,g=m,c=1,n=s
उपासर्पत् उपसृप् pos=v,p=3,n=s,l=lan
शनैस् शनैस् pos=i
भीतस् भी pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
एव एव pos=i
भवस्व भू pos=v,p=2,n=s,l=lot
अग्निः अग्नि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
लोक लोक pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s
विज्ञातः विज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
संस्थान संस्थान pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=7,n=p