Original

कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ।अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ॥ ११ ॥

Segmented

कथम् अग्निः पुनः अहम् भवेयम् इति चिन्त्य सः अपश्यद् अग्नि-वत् लोकान् तापयन्तम् महा-मुनिम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अहम् मद् pos=n,g=,c=1,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
चिन्त्य चिन्तय् pos=vi
सः तद् pos=n,g=m,c=1,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
तापयन्तम् तापय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s