Original

अथ संचिन्तयामास भगवान्हव्यवाहनः ।अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रवर्तितः ।अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः ॥ १० ॥

Segmented

अथ संचिन्तयामास भगवान् हव्यवाहनः अन्यो ऽग्निः इह लोकानाम् ब्रह्मणा सम्प्रवर्तितः अग्नि-त्वम् विप्रनष्टम् हि तप्यमानस्य मे तपः

Analysis

Word Lemma Parse
अथ अथ pos=i
संचिन्तयामास संचिन्तय् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इह इह pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सम्प्रवर्तितः सम्प्रवर्तय् pos=va,g=m,c=1,n=s,f=part
अग्नि अग्नि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
विप्रनष्टम् विप्रणश् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तप्यमानस्य तप् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तपः तपस् pos=n,g=n,c=1,n=s