Original

वैशंपायन उवाच ।श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् ।पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् ॥ १ ॥

Segmented

वैशम्पायन उवाच श्रुत्वा इमाम् धर्म-संयुक्ताम् धर्मराजः कथाम् शुभाम् पुनः पप्रच्छ तम् ऋषिम् मार्कण्डेयम् तपस्विनम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
संयुक्ताम् संयुज् pos=va,g=f,c=2,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
पुनः पुनर् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s