Original

ब्राह्मण उवाच ।एवमेतानि पुरुषा दुःखानि च सुखानि च ।प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ।दुष्करं हि कृतं तात जानता जातिमात्मनः ॥ ९ ॥

Segmented

ब्राह्मण उवाच एवम् एतानि पुरुषा दुःखानि च सुखानि च प्राप्नुवन्ति महाबुद्धे न उत्कण्ठाम् कर्तुम् अर्हसि दुष्करम् हि कृतम् तात जानता जातिम् आत्मनः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
pos=i
सुखानि सुख pos=n,g=n,c=2,n=p
pos=i
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
महाबुद्धे महाबुद्धि pos=a,g=m,c=8,n=s
pos=i
उत्कण्ठाम् उत्कण्ठा pos=n,g=f,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
हि हि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
जातिम् जाति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s