Original

एतत्ते सर्वमाख्यातं यथा मम पुराभवत् ।अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम ॥ ८ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यथा मम पुरा अभवत् अभितः च अपि गन्तव्यम् मया स्वर्गम् द्विजोत्तम

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s
पुरा पुरा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
अभितः अभितस् pos=i
pos=i
अपि अपि pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s