Original

शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम ।आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥ ७ ॥

Segmented

शरम् च उद्धृ अस्मि तस्य वै द्विजसत्तम आश्रमम् च मया नीतो न च प्राणैः व्ययुज्यत

Analysis

Word Lemma Parse
शरम् शर pos=n,g=m,c=2,n=s
pos=i
उद्धृ उद्धृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
व्ययुज्यत वियुज् pos=v,p=3,n=s,l=lan