Original

व्याध उवाच ।एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा ।प्रसादश्च कृतस्तेन ममैवं द्विपदां वर ॥ ६ ॥

Segmented

व्याध उवाच एवम् शप्तः पुरा तेन ऋषिणा अस्मि उग्र-तेजसा प्रसादः च कृतस् तेन मे एवम् द्विपदाम् वर

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
तेन तद् pos=n,g=m,c=3,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
उग्र उग्र pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
pos=i
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
एवम् एवम् pos=i
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s