Original

तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि ।जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि ।शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः ॥ ५ ॥

Segmented

तया शुश्रूषया सिद्धिम् महतीम् समवाप्स्यसि जाति-स्मरः च भविता स्वर्गम् च एव गमिष्यसि शाप-क्षय-अन्ते निर्वृत्ते भवितासि पुनः द्विजः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
समवाप्स्यसि समवाप् pos=v,p=2,n=s,l=lrt
जाति जाति pos=n,comp=y
स्मरः स्मर pos=n,g=m,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
शाप शाप pos=n,comp=y
क्षय क्षय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
निर्वृत्ते निर्वृत् pos=va,g=m,c=7,n=s,f=part
भवितासि भू pos=v,p=2,n=s,l=lrt
पुनः पुनर् pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s